Trimasik Paper 2024-25 – मध्य प्रदेश बोर्ड की 9वीं कक्षा की त्रैमासिक परीक्षा 2024-25 छात्रों के शैक्षणिक यात्रा का एक महत्वपूर्ण चरण है। यह परीक्षा छात्रों को सालभर की तैयारी के दौरान अपने ज्ञान और कौशल का मूल्यांकन करने का अवसर प्रदान करती है। त्रैमासिक परीक्षा से न केवल छात्र अपनी प्रगति का आकलन कर सकते हैं, बल्कि यह उन्हें वार्षिक परीक्षा की तैयारी के लिए एक मजबूत आधार भी प्रदान करती है। इस परीक्षा में छात्रों से विभिन्न विषयों में गहन समझ और व्यावहारिक ज्ञान की उम्मीद की जाती है।
त्रैमासिक परीक्षा का पाठ्यक्रम समग्र रूप से वर्षभर के सिलेबस का एक प्रमुख हिस्सा होता है। इसके माध्यम से छात्र हिंदी, गणित, विज्ञान, सामाजिक विज्ञान, और अंग्रेजी जैसे विषयों में अपनी दक्षता का परीक्षण करते हैं। हर विषय में कुछ महत्वपूर्ण टॉपिक्स होते हैं, जो परीक्षा में बार-बार पूछे जाते हैं। इस संदर्भ में, एमपी बोर्ड 9वीं त्रैमासिक परीक्षा 2024-25 के लिए कुछ प्रमुख और संभावित प्रश्नों की पहचान करना बेहद आवश्यक है, ताकि छात्र उन पर ध्यान केंद्रित कर सकें और अच्छी तैयारी कर सकें।
यह परिचय इस लेख के माध्यम से छात्रों को उन महत्वपूर्ण प्रश्नों से अवगत कराएगा, जो परीक्षा में आ सकते हैं।
एमपी बोर्ड 9वीं त्रैमासिक परीक्षा 2024 का महत्व | 9th sanskrit Trimashik Pepar 2024-25
एमपी बोर्ड 9वीं की त्रैमासिक परीक्षा का महत्व इसलिए भी अधिक है, क्योंकि यह वार्षिक परीक्षा की तैयारी का पहला चरण होती है। त्रैमासिक परीक्षाओं के माध्यम से छात्र न केवल अपने विषयों की गहरी समझ प्राप्त कर सकते हैं, बल्कि यह भी जान सकते हैं कि परीक्षा में प्रश्नों का स्वरूप कैसा हो सकता है। इन परीक्षाओं का उद्देश्य छात्रों को उनके प्रदर्शन का प्रारंभिक आकलन देना है, ताकि वे समझ सकें कि उनकी तैयारियों में क्या कमियाँ हैं और उन्हें कैसे सुधारा जा सकता है।
त्रैमासिक परीक्षा एक तरह का रिवीजन होता है, जहां छात्र सालभर के पाठ्यक्रम का एक हिस्सा कवर करते हैं। यह परीक्षा इसलिए भी महत्वपूर्ण है क्योंकि इससे छात्रों के मन में परीक्षा का डर कम होता है और वे आत्मविश्वास के साथ वार्षिक परीक्षा का सामना कर सकते हैं। इस प्रकार, त्रैमासिक परीक्षा एक मार्गदर्शक होती है जो वार्षिक परीक्षा की तैयारी के लिए छात्रों को एक व्यवस्थित और सशक्त नींव प्रदान करती है।
Class 9th sanskrit Trimashik Pepar 2024-25 – महत्वपूर्ण प्रश्नों की पहचान
किसी भी परीक्षा की तैयारी में महत्वपूर्ण प्रश्नों की पहचान एक प्रमुख भूमिका निभाती है। त्रैमासिक परीक्षा में आने वाले संभावित प्रश्नों का चयन करना छात्रों की तैयारी को केंद्रित और प्रभावी बनाता है। ये प्रश्न सामान्यतः उन विषयों से होते हैं, जो वार्षिक परीक्षा में भी पूछे जा सकते हैं। इस प्रकार, यदि छात्र त्रैमासिक परीक्षा के महत्वपूर्ण प्रश्नों को ध्यान से पढ़ते हैं और समझते हैं, तो वे वार्षिक परीक्षा में भी अच्छे अंक प्राप्त कर सकते हैं।
महत्वपूर्ण प्रश्नों की पहचान के तरीके:
- पिछले वर्षों के प्रश्न पत्रों का अध्ययन करें।
- शिक्षक द्वारा बताए गए प्रमुख विषयों और अध्यायों पर ध्यान केंद्रित करें।
- उन टॉपिक्स पर ध्यान दें जिनमें अधिक प्रश्न पूछे जाने की संभावना हो।
- पाठ्यक्रम के हर भाग को गहराई से पढ़ें और हर महत्वपूर्ण टॉपिक को समझने का प्रयास करें।
9th sanskrit Trimashik Pepar 2024-25 – Most imp Questions
त्रैमासिक परीक्षा-2024-25
विषय – संस्कृत
समय-3 घंटा कक्षा –9वीं पूर्णाक-70 अंक
निर्देश :
(1) सर्वे प्रश्नाः अनिवार्यः सन्ति ।
(2) प्रश्नानां सम्मुखे अंकाः प्रदत्ताः ।
प्रश्न 1. उचितविकल्पं चित्वा लिखत- [1×6=6]
(क) ‘नरेन्द्रः’ इत्यस्मिन् पदे सन्धिः अस्ति-
(1) दीर्घ: (ii) गुणः
(iii) यण् (iv) वृद्धिः
(ख) ‘भानूदयः’ इत्यस्य सन्धिविच्छेदः अस्ति-
(1) भान + उदयः (ii) भानू + उदयः
(iii) भानु + उदयः (iv) भान + दयः ।
(ग) व्यञ्जनसन्धेः उदाहरणम् अस्ति-
(1) पावकः (ii) अचैव
(iii) सच्चित् (iv) महर्षिः
(घ) ‘नराणां पतिः’ इत्यस्य समस्तपदं भवति-
(i) नरापतिः (ii) नराणां पतिः
(iii) नरपतिः (iv) नराम् पतिः।
(ङ) अव्ययीभावः इति समासस्य उदाहरणम् अस्ति-
(1) महादेवः (ii) (ii) पितरौ
(iii) रोगमुक्तः (iv) यथाशक्तिः
(च) ‘पीताम्बरः’ इति उदाहरणं कस्य समासस्य अस्ति-
(i) द्विगुः (ii) बहुब्रीहिः
(iii) कर्मधारयः (iv) तत्पुरुषः
प्रश्न 2. रिक्तस्थानानि पूरयत- [1×6=6]
(क) वि+…………………… + ल्यप् = विलोक्य ।
(ख) लघु + तमप्=…………… |
(ग) कृ+……………… करणीयम् ।
(घ) कीदृशर्शी वीणां निनादयितुं प्रार्थयति ?.
(ङ) माता काम् आदिशत् ?
(च) वित्ततः क्षीणः कीदृशः भवति ?
प्रश्न 3. युग्ममेलनं कुरुत- [1×6=6] ‘अ’ ‘आ’
(क) बालकम् (1) प्रथमा बहुवचनम्
(ख) मुनयः (ii) सप्तमी बहुवचनम्
(ग) नद्या (iii) आने वाला कल
(घ) लतासु (iv) द्वितीया एकवचनम्
(च) अद्य (vi) तृतीया एकवचनम्
प्रश्न 4. एकवाक्येन उत्तरं लिखत- [1×6=6]
(क) ‘पिबति’ इति पदे का धातुः ?
(ख) ‘गमिष्यति’ इति पदे कः लकारः अस्ति ?
(ग) ‘पिबामि’ इत्यस्मिन् पदे पुरुषः अस्ति ?
(घ) ‘लभते’ इत्यस्मिन् पदे वचनम् अस्ति ?
(ङ) दुर्गतिः’ इत्यस्मिन् पदे उपसर्गः अस्ति ?
(च) अनुकरणम् इति पदे कः उपसर्गः ?
प्रश्न 5. शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्ष ‘न’ इति लिखत- [1×6=6]
(क) ‘अहम् दीर्घा कथाम् पठामि’ अत्र विशेष्यपदं कथाम् अस्ति
(ख) ‘खिन्नः बालः’ अत्र विशेषणपदं बालः अस्ति
(ग) ‘इन्द्रः’ इत्यस्य पर्यायपदं ‘शक्रः ‘भवति
(घ) ‘रसालः’ इत्यस्य पर्यायपदं कदली भवति ।
(ङ) ‘शीघ्रम्’ इत्यस्य विलोमपदं अतिशीघ्रम् भवति । ।
(च) ‘अधः’ इत्यस्य विलोमपदं उपरि भवति
प्रश्न 6. अधोलिखितस्य प्रश्नस्य उत्तरं संस्कृतभाषायां लिखत- कविः कां सम्बोधयति ? (2)
अथवा
निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत् ?
प्रश्न 7. अधोलिखितस्य प्रश्नस्य उत्तरं संस्कृतभाषायां लिखत- माता काम् आदिशत् ? (2)
अथवा
कुत्र दरिद्रता न भवेत् ?
प्रश्न 8. अधोलिखितस्य प्रश्नस्य उत्तरं संस्कृतभाषायां लिखत- बालस्य मित्राणि किमर्थं त्वरमाणा अभवन् ? (2)
अथवा
कालः कस्य रसं पिबति ?
प्रश्न 9. अघोलिखितस्य प्रश्न्नस्य उत्तरं संस्कृतभाषायां लिखत- बालः कदा क्रीडितुम् अगच्छत् ? (2)
अथवा
पर्यावरणे विकृते जाते किं भवति ?
प्रश्न 10. अधोलिखितस्य प्रश्नस्य उत्तरं संस्कृतभाषायां लिखत- बालिका किं दृष्ट्वा आश्चर्यचकिता जाता ? (2)
अथवा
जन्तवः केन तुष्यन्ति ?
प्रश्न 11. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत – (कोऽपि द्वे) (2)
(क) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत् ।
(ख) खलानाम् मैत्री आरम्भगुर्वी भवति
(ग) चटकः स्वकर्मणि व्यग्रः आसीत्
प्रश्न 12. अधोलिखतानि वाक्यानि कः कं प्रति कथयति (कोऽपि द्वे) लिखत – (2)
- पूर्व प्रातरशः क्रियताम्।
——————— ———————–
- ओ तपअस्विन। कथम् माम् उपरूणतसि।
——————— ———————
- धन्यवाद मातुलः याम्याधुना।
—————— ———————
प्रश्न 13. अधोलिखताम् प्रश्ननानाम उतराणी निर्देशानुसार दीयताम् – (कोऽपि द्वयः) (2)
- अच प्रत्याहारे कति स्वराः संति ?
- ‘क’ वर्णस्य उच्चारणम् स्थानं लिखत ।।
- ‘त’ वर्णस्य उच्चारणम् स्थानं कः अस्ति ?
प्रश्न 14. प्रश्नपत्रे समागतान श्लोकान विहाय स्वपाठ्य पुस्तककस्य सुभाषितद्वयं लिखत । (4)
प्रश्न 15. अधोलिखतेसु अशुद्ध वाक्येसु द्वयः वाक्यं शुद्धिम कुरूत – (2)
- रामेण पुस्तकं पठन्ति ।
- ते पुस्तकं पठसि ।
- वृक्षात पत्राणि पतति ।
प्रश्न 16. प्रदत्त शब्दैः रिक्तिस्थानपूर्ति कुरूत – (2)
(गांव, काननम्, दुष्टः, प्रकाशः, ग्रात्रम्)
- ‘शरीरम’ इत्यस्य पर्याय पदम् ………….।
- ‘वनम्’ इत्यस्य विलोम पदम् ……………|
- ‘वनम्’ इत्यस्य विलोम पदम् ……………|
- ‘धेनु’ इत्यस्य पर्याय पदम् …………….|
- ‘अन्धकारः’ इत्यस्य विलोम पदम् ……………|
प्रश्न 17. अशुद्ध कारक संशोधनम् कुरुत- (3)
- रामः पुस्तकं पठसि।
- छात्राः विद्यालयास्य आगच्छन्ति।
- पिता पुत्रस्य सह गच्छति।
- “गच्छन्ति” इत्यस्मिन पदे एकवचनम् अस्ति।
प्रश्न 18. अधोलिखितम् गद्याशं पठित्वा प्रश्ननानां उत्तराणि लिखत – (3)
तस्य च गृहे लौहा पूर्वपुरुषोपार्जित तुला आसीत् तं च कश्यचित् श्रेष्ठिनो गृहे निक्षेपभूतं कृत्वा देशांतरं प्रस्थितः। तवः सुचिरं कालं देशान्तरं यथेच्छया भ्रांत्वा पुनः आरंभ स्वपुरम् अगत्य तं श्रेष्ठिनं अवदत्- “भो श्रेष्ठिन् दीयतां में सा निक्षेपतुलं सोऽवदत् “भौः! नास्ति सा, त्वदियां तुला मूषाकैः भक्षिता।
प्रश्नः- (1) तुला किदृशी आसीत्?
(2) तुला राशि भक्षिता असित?
(3) वाणीपुत्रः कुत्र प्रस्थितः ?
अथवा
प्रतिनिवृत्तिकाले स्वर्णकाकेन कक्षाभ्यंतरत्तीस्त्रों मंचजुसाः तत्पुरः समुतिक्षिप्ताः लोभविष्टा सा बृहतमां मंचजुसाः गृहीतवती। गृहमागत्य सा तर्शिता यावद मंचजुसामुदघाटयति तावतस्यां भीषणः कृष्णसर्पो विलोकितः लुब्धया बालिकया लोभस्य फलम प्राप्तम। तदन्तरम सा लोभम पर्यत्यजत।
- बालिकया कस्यम फलम प्राप्तम ?
- गृहम आगत्य बालिका काम उदघाट्यति?
- गर्विता बालिका मंचजुसायाम किम अपश्यत्?
- सा किम पर्यत्यजत् ।
- तदन्तरम सा लोभम ‘ पर्यत्यजत् ‘ अत्र अव्ययपदम् किम अस्ति।
प्रश्न 19. अधोलिखतेसु पद्याशंस्य प्रश्नानानाम् उत्तराणि संस्कृत भाषायां लिखत – (3)
प्रिय वाक्य प्रदानेन, सर्वे तुष्यन्ति मानवाः।
तस्मात् तदैव हि वक्तव्यम, वचने च दरिद्रता ।।
- किमस्य कथनम् ?
- जन्तवः केन तुष्यन्ति ?
- तस्मात् इति पदे किम वचनम्?
अथवा
पिवन्ति नद्यः स्वमेव नाम्भः,
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यम् खलु वारिवाहाः,
परोपकाराय सताम् विभूतयः
- कः स्वमेव जलम् न पिवन्ति?
- किम स्वयं न खादन्ति?
- के परोपकाराय कार्य कुर्वन्ति?
प्रश्न 20. अधोलिखतेसु नाट्यांशम् अधिकृत्य प्रश्नानानाम् उत्तराणि लिखत – (3)
मल्लिका – भोः! अत्र पूजम न भविष्यति। अहम स्वसथखीभिः सह श्वः प्रातः काशी विश्वनाथ मंदिरम गमिष्यति, तत्र गंगा स्नानम धर्मयात्राञ्च वयम करश्यामः|
चंदनः – सखिभिः सह। ल मया सह ?
मल्लिका – आम ! चम्पा, गौरी, माया, मोहनी कपिल लाद्य !
सर्वाः गच्छन्ति। अतः मया सह तवागामनस्य औचिंत्य नास्ति। वयम सप्तहांते प्रत्या गमिष्यामः । तावत्
गृहम – व्यवस्थाम धेनोः दुग्धदोहन व्यवश्याञ्च पारि पालय।
- मल्लिका पूजार्थ सखीभिः सह कुत्र गच्छति स्म?
- किम दुग्धदोहनम अभयारण्य?
- वयम प्रत्या गमिष्यामः?
अथवा
भो नरोत्तम ! नाऽह जाने यत् कोऽस्ति भवान ! भवदिभः
उन्मीलितम मे। नयनयुगलम्। तपोमात्रेण विद्यामवाप्तुम्
प्रयतमाणः अहमपि सिकताभिरेव सेतुनिर्माणं प्रयासं
करोमि । तदिदानिम् विद्याध्ययनाय गुरुकुलवित गच्छामि।
प्रश्नाः 1. अन्ति तपोदत्तः विद्याग्रहणाय कुत्र गतः?
- तपो मात्रेण विद्याम प्राप्तुम तस्य प्रयासः कीदृशः ?
- ‘ग्रहणाय’ इति पदे कः विभक्ति ?
प्रश्न 21. अधोलिखितम अपठित गद्याशं सम्यक पठित्वा प्रश्नानानाम उत्तराणि लिखत – (4)
महाकविः कालिदासः न केवलम संस्कृत साहित्ये, अपितु विश्व साहित्यस्य श्रेष्ठः कविः अस्ति। जर्मनी देशवासिनः तु तम शेक्सपीयर इति कथयंति । एषाः महान कविः नाटककारः च आसीत । कालिदासः सप्तः रचनानः अरचयत। सौन्दर्य वर्णने काव्य प्रतिभायां च महाकविः कालिदासः अद्यापि अप्रतिमः वर्तते। भारतीय महाविशुस कविकूल गुरुः इति नाम्ना प्रसिद्धमति।
- कः श्रेष्ठः कविः अस्ति।
- कालिदासस्य कति रचनाः संति।
- जर्मनीवासिनः कालिदासम किम कथयति ।
प्रश्न 22. रुग्ण्तायाः कारणात् अवकाश प्राप्तये प्रधानाचार्य प्रति पत्रम् । (4)
अथवा
पितरौ प्रति परीक्षायाः परिणाम सूचकं पत्रम् ।
प्रश्न 23. अधोलिखित एकम् विषयम स्वीकृत्य संस्कृत भाषायां दशवाक्येषु निबंधम् लिखत – (4)
- संस्कृतभाषायाः महत्त्वम्
- महाकविः कालिदासः
- परोपकारः
- अनुशासनम्
निष्कर्ष
एमपी बोर्ड 9वीं त्रैमासिक परीक्षा 2024-25 के लिए महत्वपूर्ण प्रश्नों की PDF डाउनलोड छात्रों की तैयारी में एक महत्वपूर्ण उपकरण है। इससे न केवल छात्रों को परीक्षा में अच्छे अंक प्राप्त करने में मदद मिलती है, बल्कि यह उन्हें भविष्य की वार्षिक परीक्षा के लिए भी तैयार करता है। PDF के रूप में उपलब्ध महत्वपूर्ण प्रश्नों का अध्ययन करके छात्र अपने समय और संसाधनों का सही ढंग से उपयोग कर
Next Post –
MPBSE 9th Supplementary Result 2024, Check Your MP Board Class 9th Supply Result here